H 380-4 Devīmāhātmya
Manuscript culture infobox
Filmed in: H 380/4
Title: Devīmāhātmya
Dimensions: 27.3 x 4.9 cm x 66 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. H 380-4
Title Devīmāhātmya
Subject Purana
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State damaged
Size 27.3 x 4.9 cm
Binding Hole one
Folios 66
Lines per Folio 4
Foliation mostly lost
Owner / Deliverer Puṣparāja
Place of Deposite Patan
Accession No. H 6804
Manuscript Features
The manuscript is written by several hands.
Many folios have broken edges.
Excerpts
Beginning
manuṣyāṇāñ ca yat teṣāṃ tulyam anyat tath‥‥‥///
jñāne + sati/// gā<ref name="ftn1">Above gā there is an insertion mark, but the addition is not visible, possibly because the edge of the folio is cut in the microfilm.</ref>‥‥cañcuṣu ||
kṣaṇamokṣādṛtām mohāt pīḍyamānān api<ref name="ftn2">ac: pīḍyamānāpi na</ref> kṣu++
mānuṣā manujavyā+/// sutān prati +
lobhāt pa(tyu)pakārāya nanv ete(!) kin na paśyasi ||
ta⁅th⁆++++++ mohaga+/// ‥‥
mahāmāyāprabhāvena sasāra(!)sthitikāriṇaḥ ||
tan nātra visma///
mahāmāyā hareś caiṣā tayā sammohyate jagat ||
jñāninām api ⁅ce⁆tāṃ///
balād ākṛṣya mohāya mahāmāyā prayacchati ||
tayā visṛyate viśvaṃ ⁅jaga⁆+⁅tac carācaraṃ⁆+///
sannā varadā nṛṇām bhavati muktaye ||
sā vidyā paramā mukter hetubhūtā sanātanī |
saṃsāraba/// (exp. 002a1-003a3)
<references/>
«Sub-Colophons:»
|| ❁ || iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) nibhu/// (exp. 011a3-4)
|| ❁ || i/// ṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) dūtavākyaṃ || || (exp. 012b1-2)
|| ❁ || iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) śumbhavadhaḥ || || (exp. 017b1-2)
iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye śu/// (nā)nī dhūmralocanavadhaḥ || || (exp. 020a2-3)
|| || iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) - || || /// (exp. 025a1-2)
iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) mahiṣāsuravadhe śakrādistutiḥ || ❁ || (exp. 027a1)
|| || iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye devyāḥ stutiḥ || || (exp. 036b4-037a1)
iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātme(!) mahiṣāsuravadhaḥ || || (exp. 066b4)
iti śrīmārkkaṇḍe(!)purāṇe sāvarṇṇike manvantare devīmā⁅hātmye⁆ /// (exp. 069b1)
End
tataḥ siṃho mahānādam atīva kṛtavān nṛpam |
ghaṇṭāsvanena tān nadān ambikā copabṛ///
ghaṇṭānāṃ nādāpūritadiṅmukhā |
ninādair bbhāṣaṇaiḥ kālī jijñe(!) vistāritānan⁅ā⁆ ||
tan ni/// tya sainyaiś caturddiśaṃ |
devī siṃhas tathā kālī saroṣaiḥ parivāritāḥ ||
e⁅tasmi⁆nn a⁅nta⁆/// suradviṣām |
bhavāyāmarasiṃhānām ativīryyabalānvitā || (exp. 072a1-4)
Microfilm Details
Reel No. H 380/04
Date of Filming 25-01-1979
Exposures 73
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 05-06-2009